Declension table of ?kṣayakaraDeva |
---|
Masculine | Singular | Dual | Plural |
---|---|---|---|
Nominative | kṣayakaraḥ | kṣayakarau | kṣayakarāḥ |
Vocative | kṣayakara | kṣayakarau | kṣayakarāḥ |
Accusative | kṣayakaram | kṣayakarau | kṣayakarān |
Instrumental | kṣayakareṇa | kṣayakarābhyām | kṣayakaraiḥ kṣayakarebhiḥ |
Dative | kṣayakarāya | kṣayakarābhyām | kṣayakarebhyaḥ |
Ablative | kṣayakarāt | kṣayakarābhyām | kṣayakarebhyaḥ |
Genitive | kṣayakarasya | kṣayakarayoḥ | kṣayakarāṇām |
Locative | kṣayakare | kṣayakarayoḥ | kṣayakareṣu |