Declension table of ?kṣayakāsinī

Deva

FeminineSingularDualPlural
Nominativekṣayakāsinī kṣayakāsinyau kṣayakāsinyaḥ
Vocativekṣayakāsini kṣayakāsinyau kṣayakāsinyaḥ
Accusativekṣayakāsinīm kṣayakāsinyau kṣayakāsinīḥ
Instrumentalkṣayakāsinyā kṣayakāsinībhyām kṣayakāsinībhiḥ
Dativekṣayakāsinyai kṣayakāsinībhyām kṣayakāsinībhyaḥ
Ablativekṣayakāsinyāḥ kṣayakāsinībhyām kṣayakāsinībhyaḥ
Genitivekṣayakāsinyāḥ kṣayakāsinyoḥ kṣayakāsinīnām
Locativekṣayakāsinyām kṣayakāsinyoḥ kṣayakāsinīṣu

Compound kṣayakāsini - kṣayakāsinī -

Adverb -kṣayakāsini

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria