Declension table of ?kṣayakāsa

Deva

MasculineSingularDualPlural
Nominativekṣayakāsaḥ kṣayakāsau kṣayakāsāḥ
Vocativekṣayakāsa kṣayakāsau kṣayakāsāḥ
Accusativekṣayakāsam kṣayakāsau kṣayakāsān
Instrumentalkṣayakāsena kṣayakāsābhyām kṣayakāsaiḥ kṣayakāsebhiḥ
Dativekṣayakāsāya kṣayakāsābhyām kṣayakāsebhyaḥ
Ablativekṣayakāsāt kṣayakāsābhyām kṣayakāsebhyaḥ
Genitivekṣayakāsasya kṣayakāsayoḥ kṣayakāsānām
Locativekṣayakāse kṣayakāsayoḥ kṣayakāseṣu

Compound kṣayakāsa -

Adverb -kṣayakāsam -kṣayakāsāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria