Declension table of ?kṣayakāla

Deva

MasculineSingularDualPlural
Nominativekṣayakālaḥ kṣayakālau kṣayakālāḥ
Vocativekṣayakāla kṣayakālau kṣayakālāḥ
Accusativekṣayakālam kṣayakālau kṣayakālān
Instrumentalkṣayakālena kṣayakālābhyām kṣayakālaiḥ kṣayakālebhiḥ
Dativekṣayakālāya kṣayakālābhyām kṣayakālebhyaḥ
Ablativekṣayakālāt kṣayakālābhyām kṣayakālebhyaḥ
Genitivekṣayakālasya kṣayakālayoḥ kṣayakālānām
Locativekṣayakāle kṣayakālayoḥ kṣayakāleṣu

Compound kṣayakāla -

Adverb -kṣayakālam -kṣayakālāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria