Declension table of ?kṣayakṛt

Deva

NeuterSingularDualPlural
Nominativekṣayakṛt kṣayakṛtī kṣayakṛnti
Vocativekṣayakṛt kṣayakṛtī kṣayakṛnti
Accusativekṣayakṛt kṣayakṛtī kṣayakṛnti
Instrumentalkṣayakṛtā kṣayakṛdbhyām kṣayakṛdbhiḥ
Dativekṣayakṛte kṣayakṛdbhyām kṣayakṛdbhyaḥ
Ablativekṣayakṛtaḥ kṣayakṛdbhyām kṣayakṛdbhyaḥ
Genitivekṣayakṛtaḥ kṣayakṛtoḥ kṣayakṛtām
Locativekṣayakṛti kṣayakṛtoḥ kṣayakṛtsu

Compound kṣayakṛt -

Adverb -kṣayakṛt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria