Declension table of ?kṣayadivasa

Deva

MasculineSingularDualPlural
Nominativekṣayadivasaḥ kṣayadivasau kṣayadivasāḥ
Vocativekṣayadivasa kṣayadivasau kṣayadivasāḥ
Accusativekṣayadivasam kṣayadivasau kṣayadivasān
Instrumentalkṣayadivasena kṣayadivasābhyām kṣayadivasaiḥ kṣayadivasebhiḥ
Dativekṣayadivasāya kṣayadivasābhyām kṣayadivasebhyaḥ
Ablativekṣayadivasāt kṣayadivasābhyām kṣayadivasebhyaḥ
Genitivekṣayadivasasya kṣayadivasayoḥ kṣayadivasānām
Locativekṣayadivase kṣayadivasayoḥ kṣayadivaseṣu

Compound kṣayadivasa -

Adverb -kṣayadivasam -kṣayadivasāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria