Declension table of ?kṣayāha

Deva

MasculineSingularDualPlural
Nominativekṣayāhaḥ kṣayāhau kṣayāhāḥ
Vocativekṣayāha kṣayāhau kṣayāhāḥ
Accusativekṣayāham kṣayāhau kṣayāhān
Instrumentalkṣayāheṇa kṣayāhābhyām kṣayāhaiḥ kṣayāhebhiḥ
Dativekṣayāhāya kṣayāhābhyām kṣayāhebhyaḥ
Ablativekṣayāhāt kṣayāhābhyām kṣayāhebhyaḥ
Genitivekṣayāhasya kṣayāhayoḥ kṣayāhāṇām
Locativekṣayāhe kṣayāhayoḥ kṣayāheṣu

Compound kṣayāha -

Adverb -kṣayāham -kṣayāhāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria