Declension table of ?kṣayaṇa

Deva

NeuterSingularDualPlural
Nominativekṣayaṇam kṣayaṇe kṣayaṇāni
Vocativekṣayaṇa kṣayaṇe kṣayaṇāni
Accusativekṣayaṇam kṣayaṇe kṣayaṇāni
Instrumentalkṣayaṇena kṣayaṇābhyām kṣayaṇaiḥ
Dativekṣayaṇāya kṣayaṇābhyām kṣayaṇebhyaḥ
Ablativekṣayaṇāt kṣayaṇābhyām kṣayaṇebhyaḥ
Genitivekṣayaṇasya kṣayaṇayoḥ kṣayaṇānām
Locativekṣayaṇe kṣayaṇayoḥ kṣayaṇeṣu

Compound kṣayaṇa -

Adverb -kṣayaṇam -kṣayaṇāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria