Declension table of ?kṣayaṅkara

Deva

MasculineSingularDualPlural
Nominativekṣayaṅkaraḥ kṣayaṅkarau kṣayaṅkarāḥ
Vocativekṣayaṅkara kṣayaṅkarau kṣayaṅkarāḥ
Accusativekṣayaṅkaram kṣayaṅkarau kṣayaṅkarān
Instrumentalkṣayaṅkareṇa kṣayaṅkarābhyām kṣayaṅkaraiḥ kṣayaṅkarebhiḥ
Dativekṣayaṅkarāya kṣayaṅkarābhyām kṣayaṅkarebhyaḥ
Ablativekṣayaṅkarāt kṣayaṅkarābhyām kṣayaṅkarebhyaḥ
Genitivekṣayaṅkarasya kṣayaṅkarayoḥ kṣayaṅkarāṇām
Locativekṣayaṅkare kṣayaṅkarayoḥ kṣayaṅkareṣu

Compound kṣayaṅkara -

Adverb -kṣayaṅkaram -kṣayaṅkarāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria