Declension table of ?kṣaya

Deva

NeuterSingularDualPlural
Nominativekṣayam kṣaye kṣayāṇi
Vocativekṣaya kṣaye kṣayāṇi
Accusativekṣayam kṣaye kṣayāṇi
Instrumentalkṣayeṇa kṣayābhyām kṣayaiḥ
Dativekṣayāya kṣayābhyām kṣayebhyaḥ
Ablativekṣayāt kṣayābhyām kṣayebhyaḥ
Genitivekṣayasya kṣayayoḥ kṣayāṇām
Locativekṣaye kṣayayoḥ kṣayeṣu

Compound kṣaya -

Adverb -kṣayam -kṣayāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria