Declension table of ?kṣavikā

Deva

FeminineSingularDualPlural
Nominativekṣavikā kṣavike kṣavikāḥ
Vocativekṣavike kṣavike kṣavikāḥ
Accusativekṣavikām kṣavike kṣavikāḥ
Instrumentalkṣavikayā kṣavikābhyām kṣavikābhiḥ
Dativekṣavikāyai kṣavikābhyām kṣavikābhyaḥ
Ablativekṣavikāyāḥ kṣavikābhyām kṣavikābhyaḥ
Genitivekṣavikāyāḥ kṣavikayoḥ kṣavikāṇām
Locativekṣavikāyām kṣavikayoḥ kṣavikāsu

Adverb -kṣavikam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria