Declension table of kṣavathu

Deva

MasculineSingularDualPlural
Nominativekṣavathuḥ kṣavathū kṣavathavaḥ
Vocativekṣavatho kṣavathū kṣavathavaḥ
Accusativekṣavathum kṣavathū kṣavathūn
Instrumentalkṣavathunā kṣavathubhyām kṣavathubhiḥ
Dativekṣavathave kṣavathubhyām kṣavathubhyaḥ
Ablativekṣavathoḥ kṣavathubhyām kṣavathubhyaḥ
Genitivekṣavathoḥ kṣavathvoḥ kṣavathūnām
Locativekṣavathau kṣavathvoḥ kṣavathuṣu

Compound kṣavathu -

Adverb -kṣavathu

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria