Declension table of ?kṣavaka

Deva

NeuterSingularDualPlural
Nominativekṣavakam kṣavake kṣavakāṇi
Vocativekṣavaka kṣavake kṣavakāṇi
Accusativekṣavakam kṣavake kṣavakāṇi
Instrumentalkṣavakeṇa kṣavakābhyām kṣavakaiḥ
Dativekṣavakāya kṣavakābhyām kṣavakebhyaḥ
Ablativekṣavakāt kṣavakābhyām kṣavakebhyaḥ
Genitivekṣavakasya kṣavakayoḥ kṣavakāṇām
Locativekṣavake kṣavakayoḥ kṣavakeṣu

Compound kṣavaka -

Adverb -kṣavakam -kṣavakāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria