Declension table of kṣava

Deva

MasculineSingularDualPlural
Nominativekṣavaḥ kṣavau kṣavāḥ
Vocativekṣava kṣavau kṣavāḥ
Accusativekṣavam kṣavau kṣavān
Instrumentalkṣaveṇa kṣavābhyām kṣavaiḥ kṣavebhiḥ
Dativekṣavāya kṣavābhyām kṣavebhyaḥ
Ablativekṣavāt kṣavābhyām kṣavebhyaḥ
Genitivekṣavasya kṣavayoḥ kṣavāṇām
Locativekṣave kṣavayoḥ kṣaveṣu

Compound kṣava -

Adverb -kṣavam -kṣavāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria