Declension table of ?kṣaurika

Deva

MasculineSingularDualPlural
Nominativekṣaurikaḥ kṣaurikau kṣaurikāḥ
Vocativekṣaurika kṣaurikau kṣaurikāḥ
Accusativekṣaurikam kṣaurikau kṣaurikān
Instrumentalkṣaurikeṇa kṣaurikābhyām kṣaurikaiḥ kṣaurikebhiḥ
Dativekṣaurikāya kṣaurikābhyām kṣaurikebhyaḥ
Ablativekṣaurikāt kṣaurikābhyām kṣaurikebhyaḥ
Genitivekṣaurikasya kṣaurikayoḥ kṣaurikāṇām
Locativekṣaurike kṣaurikayoḥ kṣaurikeṣu

Compound kṣaurika -

Adverb -kṣaurikam -kṣaurikāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria