Declension table of ?kṣaurarkṣa

Deva

NeuterSingularDualPlural
Nominativekṣaurarkṣam kṣaurarkṣe kṣaurarkṣāṇi
Vocativekṣaurarkṣa kṣaurarkṣe kṣaurarkṣāṇi
Accusativekṣaurarkṣam kṣaurarkṣe kṣaurarkṣāṇi
Instrumentalkṣaurarkṣeṇa kṣaurarkṣābhyām kṣaurarkṣaiḥ
Dativekṣaurarkṣāya kṣaurarkṣābhyām kṣaurarkṣebhyaḥ
Ablativekṣaurarkṣāt kṣaurarkṣābhyām kṣaurarkṣebhyaḥ
Genitivekṣaurarkṣasya kṣaurarkṣayoḥ kṣaurarkṣāṇām
Locativekṣaurarkṣe kṣaurarkṣayoḥ kṣaurarkṣeṣu

Compound kṣaurarkṣa -

Adverb -kṣaurarkṣam -kṣaurarkṣāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria