Declension table of ?kṣauranirṇaya

Deva

MasculineSingularDualPlural
Nominativekṣauranirṇayaḥ kṣauranirṇayau kṣauranirṇayāḥ
Vocativekṣauranirṇaya kṣauranirṇayau kṣauranirṇayāḥ
Accusativekṣauranirṇayam kṣauranirṇayau kṣauranirṇayān
Instrumentalkṣauranirṇayena kṣauranirṇayābhyām kṣauranirṇayaiḥ kṣauranirṇayebhiḥ
Dativekṣauranirṇayāya kṣauranirṇayābhyām kṣauranirṇayebhyaḥ
Ablativekṣauranirṇayāt kṣauranirṇayābhyām kṣauranirṇayebhyaḥ
Genitivekṣauranirṇayasya kṣauranirṇayayoḥ kṣauranirṇayānām
Locativekṣauranirṇaye kṣauranirṇayayoḥ kṣauranirṇayeṣu

Compound kṣauranirṇaya -

Adverb -kṣauranirṇayam -kṣauranirṇayāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria