Declension table of ?kṣauranakṣatra

Deva

NeuterSingularDualPlural
Nominativekṣauranakṣatram kṣauranakṣatre kṣauranakṣatrāṇi
Vocativekṣauranakṣatra kṣauranakṣatre kṣauranakṣatrāṇi
Accusativekṣauranakṣatram kṣauranakṣatre kṣauranakṣatrāṇi
Instrumentalkṣauranakṣatreṇa kṣauranakṣatrābhyām kṣauranakṣatraiḥ
Dativekṣauranakṣatrāya kṣauranakṣatrābhyām kṣauranakṣatrebhyaḥ
Ablativekṣauranakṣatrāt kṣauranakṣatrābhyām kṣauranakṣatrebhyaḥ
Genitivekṣauranakṣatrasya kṣauranakṣatrayoḥ kṣauranakṣatrāṇām
Locativekṣauranakṣatre kṣauranakṣatrayoḥ kṣauranakṣatreṣu

Compound kṣauranakṣatra -

Adverb -kṣauranakṣatram -kṣauranakṣatrāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria