Declension table of ?kṣaurakarman

Deva

NeuterSingularDualPlural
Nominativekṣaurakarma kṣaurakarmaṇī kṣaurakarmāṇi
Vocativekṣaurakarman kṣaurakarma kṣaurakarmaṇī kṣaurakarmāṇi
Accusativekṣaurakarma kṣaurakarmaṇī kṣaurakarmāṇi
Instrumentalkṣaurakarmaṇā kṣaurakarmabhyām kṣaurakarmabhiḥ
Dativekṣaurakarmaṇe kṣaurakarmabhyām kṣaurakarmabhyaḥ
Ablativekṣaurakarmaṇaḥ kṣaurakarmabhyām kṣaurakarmabhyaḥ
Genitivekṣaurakarmaṇaḥ kṣaurakarmaṇoḥ kṣaurakarmaṇām
Locativekṣaurakarmaṇi kṣaurakarmaṇoḥ kṣaurakarmasu

Compound kṣaurakarma -

Adverb -kṣaurakarma -kṣaurakarmam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria