Declension table of kṣaurakaraṇa

Deva

NeuterSingularDualPlural
Nominativekṣaurakaraṇam kṣaurakaraṇe kṣaurakaraṇāni
Vocativekṣaurakaraṇa kṣaurakaraṇe kṣaurakaraṇāni
Accusativekṣaurakaraṇam kṣaurakaraṇe kṣaurakaraṇāni
Instrumentalkṣaurakaraṇena kṣaurakaraṇābhyām kṣaurakaraṇaiḥ
Dativekṣaurakaraṇāya kṣaurakaraṇābhyām kṣaurakaraṇebhyaḥ
Ablativekṣaurakaraṇāt kṣaurakaraṇābhyām kṣaurakaraṇebhyaḥ
Genitivekṣaurakaraṇasya kṣaurakaraṇayoḥ kṣaurakaraṇānām
Locativekṣaurakaraṇe kṣaurakaraṇayoḥ kṣaurakaraṇeṣu

Compound kṣaurakaraṇa -

Adverb -kṣaurakaraṇam -kṣaurakaraṇāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria