Declension table of kṣaura

Deva

NeuterSingularDualPlural
Nominativekṣauram kṣaure kṣaurāṇi
Vocativekṣaura kṣaure kṣaurāṇi
Accusativekṣauram kṣaure kṣaurāṇi
Instrumentalkṣaureṇa kṣaurābhyām kṣauraiḥ
Dativekṣaurāya kṣaurābhyām kṣaurebhyaḥ
Ablativekṣaurāt kṣaurābhyām kṣaurebhyaḥ
Genitivekṣaurasya kṣaurayoḥ kṣaurāṇām
Locativekṣaure kṣaurayoḥ kṣaureṣu

Compound kṣaura -

Adverb -kṣauram -kṣaurāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria