Declension table of ?kṣaumika

Deva

NeuterSingularDualPlural
Nominativekṣaumikam kṣaumike kṣaumikāṇi
Vocativekṣaumika kṣaumike kṣaumikāṇi
Accusativekṣaumikam kṣaumike kṣaumikāṇi
Instrumentalkṣaumikeṇa kṣaumikābhyām kṣaumikaiḥ
Dativekṣaumikāya kṣaumikābhyām kṣaumikebhyaḥ
Ablativekṣaumikāt kṣaumikābhyām kṣaumikebhyaḥ
Genitivekṣaumikasya kṣaumikayoḥ kṣaumikāṇām
Locativekṣaumike kṣaumikayoḥ kṣaumikeṣu

Compound kṣaumika -

Adverb -kṣaumikam -kṣaumikāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria