Declension table of ?kṣaumika

Deva

MasculineSingularDualPlural
Nominativekṣaumikaḥ kṣaumikau kṣaumikāḥ
Vocativekṣaumika kṣaumikau kṣaumikāḥ
Accusativekṣaumikam kṣaumikau kṣaumikān
Instrumentalkṣaumikeṇa kṣaumikābhyām kṣaumikaiḥ kṣaumikebhiḥ
Dativekṣaumikāya kṣaumikābhyām kṣaumikebhyaḥ
Ablativekṣaumikāt kṣaumikābhyām kṣaumikebhyaḥ
Genitivekṣaumikasya kṣaumikayoḥ kṣaumikāṇām
Locativekṣaumike kṣaumikayoḥ kṣaumikeṣu

Compound kṣaumika -

Adverb -kṣaumikam -kṣaumikāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria