Declension table of ?kṣaumaka

Deva

MasculineSingularDualPlural
Nominativekṣaumakaḥ kṣaumakau kṣaumakāḥ
Vocativekṣaumaka kṣaumakau kṣaumakāḥ
Accusativekṣaumakam kṣaumakau kṣaumakān
Instrumentalkṣaumakeṇa kṣaumakābhyām kṣaumakaiḥ kṣaumakebhiḥ
Dativekṣaumakāya kṣaumakābhyām kṣaumakebhyaḥ
Ablativekṣaumakāt kṣaumakābhyām kṣaumakebhyaḥ
Genitivekṣaumakasya kṣaumakayoḥ kṣaumakāṇām
Locativekṣaumake kṣaumakayoḥ kṣaumakeṣu

Compound kṣaumaka -

Adverb -kṣaumakam -kṣaumakāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria