Declension table of ?kṣauma

Deva

NeuterSingularDualPlural
Nominativekṣaumam kṣaume kṣaumāṇi
Vocativekṣauma kṣaume kṣaumāṇi
Accusativekṣaumam kṣaume kṣaumāṇi
Instrumentalkṣaumeṇa kṣaumābhyām kṣaumaiḥ
Dativekṣaumāya kṣaumābhyām kṣaumebhyaḥ
Ablativekṣaumāt kṣaumābhyām kṣaumebhyaḥ
Genitivekṣaumasya kṣaumayoḥ kṣaumāṇām
Locativekṣaume kṣaumayoḥ kṣaumeṣu

Compound kṣauma -

Adverb -kṣaumam -kṣaumāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria