Declension table of ?kṣaudraśarkarā

Deva

FeminineSingularDualPlural
Nominativekṣaudraśarkarā kṣaudraśarkare kṣaudraśarkarāḥ
Vocativekṣaudraśarkare kṣaudraśarkare kṣaudraśarkarāḥ
Accusativekṣaudraśarkarām kṣaudraśarkare kṣaudraśarkarāḥ
Instrumentalkṣaudraśarkarayā kṣaudraśarkarābhyām kṣaudraśarkarābhiḥ
Dativekṣaudraśarkarāyai kṣaudraśarkarābhyām kṣaudraśarkarābhyaḥ
Ablativekṣaudraśarkarāyāḥ kṣaudraśarkarābhyām kṣaudraśarkarābhyaḥ
Genitivekṣaudraśarkarāyāḥ kṣaudraśarkarayoḥ kṣaudraśarkarāṇām
Locativekṣaudraśarkarāyām kṣaudraśarkarayoḥ kṣaudraśarkarāsu

Adverb -kṣaudraśarkaram

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria