Declension table of ?kṣaudrapriya

Deva

MasculineSingularDualPlural
Nominativekṣaudrapriyaḥ kṣaudrapriyau kṣaudrapriyāḥ
Vocativekṣaudrapriya kṣaudrapriyau kṣaudrapriyāḥ
Accusativekṣaudrapriyam kṣaudrapriyau kṣaudrapriyān
Instrumentalkṣaudrapriyeṇa kṣaudrapriyābhyām kṣaudrapriyaiḥ kṣaudrapriyebhiḥ
Dativekṣaudrapriyāya kṣaudrapriyābhyām kṣaudrapriyebhyaḥ
Ablativekṣaudrapriyāt kṣaudrapriyābhyām kṣaudrapriyebhyaḥ
Genitivekṣaudrapriyasya kṣaudrapriyayoḥ kṣaudrapriyāṇām
Locativekṣaudrapriye kṣaudrapriyayoḥ kṣaudrapriyeṣu

Compound kṣaudrapriya -

Adverb -kṣaudrapriyam -kṣaudrapriyāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria