Declension table of ?kṣaudrakya

Deva

MasculineSingularDualPlural
Nominativekṣaudrakyaḥ kṣaudrakyau kṣaudrakyāḥ
Vocativekṣaudrakya kṣaudrakyau kṣaudrakyāḥ
Accusativekṣaudrakyam kṣaudrakyau kṣaudrakyān
Instrumentalkṣaudrakyeṇa kṣaudrakyābhyām kṣaudrakyaiḥ kṣaudrakyebhiḥ
Dativekṣaudrakyāya kṣaudrakyābhyām kṣaudrakyebhyaḥ
Ablativekṣaudrakyāt kṣaudrakyābhyām kṣaudrakyebhyaḥ
Genitivekṣaudrakyasya kṣaudrakyayoḥ kṣaudrakyāṇām
Locativekṣaudrakye kṣaudrakyayoḥ kṣaudrakyeṣu

Compound kṣaudrakya -

Adverb -kṣaudrakyam -kṣaudrakyāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria