Declension table of ?kṣaudrakamālavī

Deva

FeminineSingularDualPlural
Nominativekṣaudrakamālavī kṣaudrakamālavyau kṣaudrakamālavyaḥ
Vocativekṣaudrakamālavi kṣaudrakamālavyau kṣaudrakamālavyaḥ
Accusativekṣaudrakamālavīm kṣaudrakamālavyau kṣaudrakamālavīḥ
Instrumentalkṣaudrakamālavyā kṣaudrakamālavībhyām kṣaudrakamālavībhiḥ
Dativekṣaudrakamālavyai kṣaudrakamālavībhyām kṣaudrakamālavībhyaḥ
Ablativekṣaudrakamālavyāḥ kṣaudrakamālavībhyām kṣaudrakamālavībhyaḥ
Genitivekṣaudrakamālavyāḥ kṣaudrakamālavyoḥ kṣaudrakamālavīnām
Locativekṣaudrakamālavyām kṣaudrakamālavyoḥ kṣaudrakamālavīṣu

Compound kṣaudrakamālavi - kṣaudrakamālavī -

Adverb -kṣaudrakamālavi

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria