Declension table of ?kṣaudrakamālavaka

Deva

MasculineSingularDualPlural
Nominativekṣaudrakamālavakaḥ kṣaudrakamālavakau kṣaudrakamālavakāḥ
Vocativekṣaudrakamālavaka kṣaudrakamālavakau kṣaudrakamālavakāḥ
Accusativekṣaudrakamālavakam kṣaudrakamālavakau kṣaudrakamālavakān
Instrumentalkṣaudrakamālavakena kṣaudrakamālavakābhyām kṣaudrakamālavakaiḥ kṣaudrakamālavakebhiḥ
Dativekṣaudrakamālavakāya kṣaudrakamālavakābhyām kṣaudrakamālavakebhyaḥ
Ablativekṣaudrakamālavakāt kṣaudrakamālavakābhyām kṣaudrakamālavakebhyaḥ
Genitivekṣaudrakamālavakasya kṣaudrakamālavakayoḥ kṣaudrakamālavakānām
Locativekṣaudrakamālavake kṣaudrakamālavakayoḥ kṣaudrakamālavakeṣu

Compound kṣaudrakamālavaka -

Adverb -kṣaudrakamālavakam -kṣaudrakamālavakāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria