Declension table of ?kṣaudraka

Deva

NeuterSingularDualPlural
Nominativekṣaudrakam kṣaudrake kṣaudrakāṇi
Vocativekṣaudraka kṣaudrake kṣaudrakāṇi
Accusativekṣaudrakam kṣaudrake kṣaudrakāṇi
Instrumentalkṣaudrakeṇa kṣaudrakābhyām kṣaudrakaiḥ
Dativekṣaudrakāya kṣaudrakābhyām kṣaudrakebhyaḥ
Ablativekṣaudrakāt kṣaudrakābhyām kṣaudrakebhyaḥ
Genitivekṣaudrakasya kṣaudrakayoḥ kṣaudrakāṇām
Locativekṣaudrake kṣaudrakayoḥ kṣaudrakeṣu

Compound kṣaudraka -

Adverb -kṣaudrakam -kṣaudrakāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria