Declension table of ?kṣauṇītala

Deva

NeuterSingularDualPlural
Nominativekṣauṇītalam kṣauṇītale kṣauṇītalāni
Vocativekṣauṇītala kṣauṇītale kṣauṇītalāni
Accusativekṣauṇītalam kṣauṇītale kṣauṇītalāni
Instrumentalkṣauṇītalena kṣauṇītalābhyām kṣauṇītalaiḥ
Dativekṣauṇītalāya kṣauṇītalābhyām kṣauṇītalebhyaḥ
Ablativekṣauṇītalāt kṣauṇītalābhyām kṣauṇītalebhyaḥ
Genitivekṣauṇītalasya kṣauṇītalayoḥ kṣauṇītalānām
Locativekṣauṇītale kṣauṇītalayoḥ kṣauṇītaleṣu

Compound kṣauṇītala -

Adverb -kṣauṇītalam -kṣauṇītalāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria