Declension table of ?kṣauṇīprācīra

Deva

MasculineSingularDualPlural
Nominativekṣauṇīprācīraḥ kṣauṇīprācīrau kṣauṇīprācīrāḥ
Vocativekṣauṇīprācīra kṣauṇīprācīrau kṣauṇīprācīrāḥ
Accusativekṣauṇīprācīram kṣauṇīprācīrau kṣauṇīprācīrān
Instrumentalkṣauṇīprācīreṇa kṣauṇīprācīrābhyām kṣauṇīprācīraiḥ kṣauṇīprācīrebhiḥ
Dativekṣauṇīprācīrāya kṣauṇīprācīrābhyām kṣauṇīprācīrebhyaḥ
Ablativekṣauṇīprācīrāt kṣauṇīprācīrābhyām kṣauṇīprācīrebhyaḥ
Genitivekṣauṇīprācīrasya kṣauṇīprācīrayoḥ kṣauṇīprācīrāṇām
Locativekṣauṇīprācīre kṣauṇīprācīrayoḥ kṣauṇīprācīreṣu

Compound kṣauṇīprācīra -

Adverb -kṣauṇīprācīram -kṣauṇīprācīrāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria