Declension table of ?kṣauṇīdhara

Deva

MasculineSingularDualPlural
Nominativekṣauṇīdharaḥ kṣauṇīdharau kṣauṇīdharāḥ
Vocativekṣauṇīdhara kṣauṇīdharau kṣauṇīdharāḥ
Accusativekṣauṇīdharam kṣauṇīdharau kṣauṇīdharān
Instrumentalkṣauṇīdhareṇa kṣauṇīdharābhyām kṣauṇīdharaiḥ kṣauṇīdharebhiḥ
Dativekṣauṇīdharāya kṣauṇīdharābhyām kṣauṇīdharebhyaḥ
Ablativekṣauṇīdharāt kṣauṇīdharābhyām kṣauṇīdharebhyaḥ
Genitivekṣauṇīdharasya kṣauṇīdharayoḥ kṣauṇīdharāṇām
Locativekṣauṇīdhare kṣauṇīdharayoḥ kṣauṇīdhareṣu

Compound kṣauṇīdhara -

Adverb -kṣauṇīdharam -kṣauṇīdharāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria