Declension table of ?kṣauṇībhuj

Deva

MasculineSingularDualPlural
Nominativekṣauṇībhuk kṣauṇībhujau kṣauṇībhujaḥ
Vocativekṣauṇībhuk kṣauṇībhujau kṣauṇībhujaḥ
Accusativekṣauṇībhujam kṣauṇībhujau kṣauṇībhujaḥ
Instrumentalkṣauṇībhujā kṣauṇībhugbhyām kṣauṇībhugbhiḥ
Dativekṣauṇībhuje kṣauṇībhugbhyām kṣauṇībhugbhyaḥ
Ablativekṣauṇībhujaḥ kṣauṇībhugbhyām kṣauṇībhugbhyaḥ
Genitivekṣauṇībhujaḥ kṣauṇībhujoḥ kṣauṇībhujām
Locativekṣauṇībhuji kṣauṇībhujoḥ kṣauṇībhukṣu

Compound kṣauṇībhuk -

Adverb -kṣauṇībhuk

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria