Declension table of ?kṣauṇībhṛt

Deva

MasculineSingularDualPlural
Nominativekṣauṇībhṛt kṣauṇībhṛtau kṣauṇībhṛtaḥ
Vocativekṣauṇībhṛt kṣauṇībhṛtau kṣauṇībhṛtaḥ
Accusativekṣauṇībhṛtam kṣauṇībhṛtau kṣauṇībhṛtaḥ
Instrumentalkṣauṇībhṛtā kṣauṇībhṛdbhyām kṣauṇībhṛdbhiḥ
Dativekṣauṇībhṛte kṣauṇībhṛdbhyām kṣauṇībhṛdbhyaḥ
Ablativekṣauṇībhṛtaḥ kṣauṇībhṛdbhyām kṣauṇībhṛdbhyaḥ
Genitivekṣauṇībhṛtaḥ kṣauṇībhṛtoḥ kṣauṇībhṛtām
Locativekṣauṇībhṛti kṣauṇībhṛtoḥ kṣauṇībhṛtsu

Compound kṣauṇībhṛt -

Adverb -kṣauṇībhṛt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria