Declension table of ?kṣauṇī

Deva

FeminineSingularDualPlural
Nominativekṣauṇī kṣauṇyau kṣauṇyaḥ
Vocativekṣauṇi kṣauṇyau kṣauṇyaḥ
Accusativekṣauṇīm kṣauṇyau kṣauṇīḥ
Instrumentalkṣauṇyā kṣauṇībhyām kṣauṇībhiḥ
Dativekṣauṇyai kṣauṇībhyām kṣauṇībhyaḥ
Ablativekṣauṇyāḥ kṣauṇībhyām kṣauṇībhyaḥ
Genitivekṣauṇyāḥ kṣauṇyoḥ kṣauṇīnām
Locativekṣauṇyām kṣauṇyoḥ kṣauṇīṣu

Compound kṣauṇi - kṣauṇī -

Adverb -kṣauṇi

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria