Declension table of kṣatriyayuvan

Deva

MasculineSingularDualPlural
Nominativekṣatriyayuvā kṣatriyayuvāṇau kṣatriyayuvāṇaḥ
Vocativekṣatriyayuvan kṣatriyayuvāṇau kṣatriyayuvāṇaḥ
Accusativekṣatriyayuvāṇam kṣatriyayuvāṇau kṣatriyayuvṇaḥ
Instrumentalkṣatriyayuvṇā kṣatriyayuvabhyām kṣatriyayuvabhiḥ
Dativekṣatriyayuvṇe kṣatriyayuvabhyām kṣatriyayuvabhyaḥ
Ablativekṣatriyayuvṇaḥ kṣatriyayuvabhyām kṣatriyayuvabhyaḥ
Genitivekṣatriyayuvṇaḥ kṣatriyayuvṇoḥ kṣatriyayuvṇām
Locativekṣatriyayuvṇi kṣatriyayuvaṇi kṣatriyayuvṇoḥ kṣatriyayuvasu

Compound kṣatriyayuva -

Adverb -kṣatriyayuvam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria