Declension table of ?kṣatriyayajña

Deva

MasculineSingularDualPlural
Nominativekṣatriyayajñaḥ kṣatriyayajñau kṣatriyayajñāḥ
Vocativekṣatriyayajña kṣatriyayajñau kṣatriyayajñāḥ
Accusativekṣatriyayajñam kṣatriyayajñau kṣatriyayajñān
Instrumentalkṣatriyayajñena kṣatriyayajñābhyām kṣatriyayajñaiḥ kṣatriyayajñebhiḥ
Dativekṣatriyayajñāya kṣatriyayajñābhyām kṣatriyayajñebhyaḥ
Ablativekṣatriyayajñāt kṣatriyayajñābhyām kṣatriyayajñebhyaḥ
Genitivekṣatriyayajñasya kṣatriyayajñayoḥ kṣatriyayajñānām
Locativekṣatriyayajñe kṣatriyayajñayoḥ kṣatriyayajñeṣu

Compound kṣatriyayajña -

Adverb -kṣatriyayajñam -kṣatriyayajñāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria