Declension table of ?kṣatriyarṣabha

Deva

MasculineSingularDualPlural
Nominativekṣatriyarṣabhaḥ kṣatriyarṣabhau kṣatriyarṣabhāḥ
Vocativekṣatriyarṣabha kṣatriyarṣabhau kṣatriyarṣabhāḥ
Accusativekṣatriyarṣabham kṣatriyarṣabhau kṣatriyarṣabhān
Instrumentalkṣatriyarṣabheṇa kṣatriyarṣabhābhyām kṣatriyarṣabhaiḥ kṣatriyarṣabhebhiḥ
Dativekṣatriyarṣabhāya kṣatriyarṣabhābhyām kṣatriyarṣabhebhyaḥ
Ablativekṣatriyarṣabhāt kṣatriyarṣabhābhyām kṣatriyarṣabhebhyaḥ
Genitivekṣatriyarṣabhasya kṣatriyarṣabhayoḥ kṣatriyarṣabhāṇām
Locativekṣatriyarṣabhe kṣatriyarṣabhayoḥ kṣatriyarṣabheṣu

Compound kṣatriyarṣabha -

Adverb -kṣatriyarṣabham -kṣatriyarṣabhāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria