Declension table of ?kṣatriyaprāya

Deva

NeuterSingularDualPlural
Nominativekṣatriyaprāyam kṣatriyaprāye kṣatriyaprāyāṇi
Vocativekṣatriyaprāya kṣatriyaprāye kṣatriyaprāyāṇi
Accusativekṣatriyaprāyam kṣatriyaprāye kṣatriyaprāyāṇi
Instrumentalkṣatriyaprāyeṇa kṣatriyaprāyābhyām kṣatriyaprāyaiḥ
Dativekṣatriyaprāyāya kṣatriyaprāyābhyām kṣatriyaprāyebhyaḥ
Ablativekṣatriyaprāyāt kṣatriyaprāyābhyām kṣatriyaprāyebhyaḥ
Genitivekṣatriyaprāyasya kṣatriyaprāyayoḥ kṣatriyaprāyāṇām
Locativekṣatriyaprāye kṣatriyaprāyayoḥ kṣatriyaprāyeṣu

Compound kṣatriyaprāya -

Adverb -kṣatriyaprāyam -kṣatriyaprāyāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria