Declension table of ?kṣatriyamardanā

Deva

FeminineSingularDualPlural
Nominativekṣatriyamardanā kṣatriyamardane kṣatriyamardanāḥ
Vocativekṣatriyamardane kṣatriyamardane kṣatriyamardanāḥ
Accusativekṣatriyamardanām kṣatriyamardane kṣatriyamardanāḥ
Instrumentalkṣatriyamardanayā kṣatriyamardanābhyām kṣatriyamardanābhiḥ
Dativekṣatriyamardanāyai kṣatriyamardanābhyām kṣatriyamardanābhyaḥ
Ablativekṣatriyamardanāyāḥ kṣatriyamardanābhyām kṣatriyamardanābhyaḥ
Genitivekṣatriyamardanāyāḥ kṣatriyamardanayoḥ kṣatriyamardanānām
Locativekṣatriyamardanāyām kṣatriyamardanayoḥ kṣatriyamardanāsu

Adverb -kṣatriyamardanam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria