Declension table of ?kṣatriyamardana

Deva

NeuterSingularDualPlural
Nominativekṣatriyamardanam kṣatriyamardane kṣatriyamardanāni
Vocativekṣatriyamardana kṣatriyamardane kṣatriyamardanāni
Accusativekṣatriyamardanam kṣatriyamardane kṣatriyamardanāni
Instrumentalkṣatriyamardanena kṣatriyamardanābhyām kṣatriyamardanaiḥ
Dativekṣatriyamardanāya kṣatriyamardanābhyām kṣatriyamardanebhyaḥ
Ablativekṣatriyamardanāt kṣatriyamardanābhyām kṣatriyamardanebhyaḥ
Genitivekṣatriyamardanasya kṣatriyamardanayoḥ kṣatriyamardanānām
Locativekṣatriyamardane kṣatriyamardanayoḥ kṣatriyamardaneṣu

Compound kṣatriyamardana -

Adverb -kṣatriyamardanam -kṣatriyamardanāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria