Declension table of ?kṣatriyahaṇa

Deva

MasculineSingularDualPlural
Nominativekṣatriyahaṇaḥ kṣatriyahaṇau kṣatriyahaṇāḥ
Vocativekṣatriyahaṇa kṣatriyahaṇau kṣatriyahaṇāḥ
Accusativekṣatriyahaṇam kṣatriyahaṇau kṣatriyahaṇān
Instrumentalkṣatriyahaṇena kṣatriyahaṇābhyām kṣatriyahaṇaiḥ kṣatriyahaṇebhiḥ
Dativekṣatriyahaṇāya kṣatriyahaṇābhyām kṣatriyahaṇebhyaḥ
Ablativekṣatriyahaṇāt kṣatriyahaṇābhyām kṣatriyahaṇebhyaḥ
Genitivekṣatriyahaṇasya kṣatriyahaṇayoḥ kṣatriyahaṇānām
Locativekṣatriyahaṇe kṣatriyahaṇayoḥ kṣatriyahaṇeṣu

Compound kṣatriyahaṇa -

Adverb -kṣatriyahaṇam -kṣatriyahaṇāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria