Declension table of ?kṣatriyadharma

Deva

MasculineSingularDualPlural
Nominativekṣatriyadharmaḥ kṣatriyadharmau kṣatriyadharmāḥ
Vocativekṣatriyadharma kṣatriyadharmau kṣatriyadharmāḥ
Accusativekṣatriyadharmam kṣatriyadharmau kṣatriyadharmān
Instrumentalkṣatriyadharmeṇa kṣatriyadharmābhyām kṣatriyadharmaiḥ kṣatriyadharmebhiḥ
Dativekṣatriyadharmāya kṣatriyadharmābhyām kṣatriyadharmebhyaḥ
Ablativekṣatriyadharmāt kṣatriyadharmābhyām kṣatriyadharmebhyaḥ
Genitivekṣatriyadharmasya kṣatriyadharmayoḥ kṣatriyadharmāṇām
Locativekṣatriyadharme kṣatriyadharmayoḥ kṣatriyadharmeṣu

Compound kṣatriyadharma -

Adverb -kṣatriyadharmam -kṣatriyadharmāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria