Declension table of ?kṣatriyabruva

Deva

NeuterSingularDualPlural
Nominativekṣatriyabruvam kṣatriyabruve kṣatriyabruvāṇi
Vocativekṣatriyabruva kṣatriyabruve kṣatriyabruvāṇi
Accusativekṣatriyabruvam kṣatriyabruve kṣatriyabruvāṇi
Instrumentalkṣatriyabruveṇa kṣatriyabruvābhyām kṣatriyabruvaiḥ
Dativekṣatriyabruvāya kṣatriyabruvābhyām kṣatriyabruvebhyaḥ
Ablativekṣatriyabruvāt kṣatriyabruvābhyām kṣatriyabruvebhyaḥ
Genitivekṣatriyabruvasya kṣatriyabruvayoḥ kṣatriyabruvāṇām
Locativekṣatriyabruve kṣatriyabruvayoḥ kṣatriyabruveṣu

Compound kṣatriyabruva -

Adverb -kṣatriyabruvam -kṣatriyabruvāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria