Declension table of ?kṣatriyāntakara

Deva

MasculineSingularDualPlural
Nominativekṣatriyāntakaraḥ kṣatriyāntakarau kṣatriyāntakarāḥ
Vocativekṣatriyāntakara kṣatriyāntakarau kṣatriyāntakarāḥ
Accusativekṣatriyāntakaram kṣatriyāntakarau kṣatriyāntakarān
Instrumentalkṣatriyāntakareṇa kṣatriyāntakarābhyām kṣatriyāntakaraiḥ kṣatriyāntakarebhiḥ
Dativekṣatriyāntakarāya kṣatriyāntakarābhyām kṣatriyāntakarebhyaḥ
Ablativekṣatriyāntakarāt kṣatriyāntakarābhyām kṣatriyāntakarebhyaḥ
Genitivekṣatriyāntakarasya kṣatriyāntakarayoḥ kṣatriyāntakarāṇām
Locativekṣatriyāntakare kṣatriyāntakarayoḥ kṣatriyāntakareṣu

Compound kṣatriyāntakara -

Adverb -kṣatriyāntakaram -kṣatriyāntakarāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria