Declension table of ?kṣatravardhanā

Deva

FeminineSingularDualPlural
Nominativekṣatravardhanā kṣatravardhane kṣatravardhanāḥ
Vocativekṣatravardhane kṣatravardhane kṣatravardhanāḥ
Accusativekṣatravardhanām kṣatravardhane kṣatravardhanāḥ
Instrumentalkṣatravardhanayā kṣatravardhanābhyām kṣatravardhanābhiḥ
Dativekṣatravardhanāyai kṣatravardhanābhyām kṣatravardhanābhyaḥ
Ablativekṣatravardhanāyāḥ kṣatravardhanābhyām kṣatravardhanābhyaḥ
Genitivekṣatravardhanāyāḥ kṣatravardhanayoḥ kṣatravardhanānām
Locativekṣatravardhanāyām kṣatravardhanayoḥ kṣatravardhanāsu

Adverb -kṣatravardhanam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria