Declension table of ?kṣatravardhana

Deva

NeuterSingularDualPlural
Nominativekṣatravardhanam kṣatravardhane kṣatravardhanāni
Vocativekṣatravardhana kṣatravardhane kṣatravardhanāni
Accusativekṣatravardhanam kṣatravardhane kṣatravardhanāni
Instrumentalkṣatravardhanena kṣatravardhanābhyām kṣatravardhanaiḥ
Dativekṣatravardhanāya kṣatravardhanābhyām kṣatravardhanebhyaḥ
Ablativekṣatravardhanāt kṣatravardhanābhyām kṣatravardhanebhyaḥ
Genitivekṣatravardhanasya kṣatravardhanayoḥ kṣatravardhanānām
Locativekṣatravardhane kṣatravardhanayoḥ kṣatravardhaneṣu

Compound kṣatravardhana -

Adverb -kṣatravardhanam -kṣatravardhanāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria