Declension table of ?kṣatravardhana

Deva

MasculineSingularDualPlural
Nominativekṣatravardhanaḥ kṣatravardhanau kṣatravardhanāḥ
Vocativekṣatravardhana kṣatravardhanau kṣatravardhanāḥ
Accusativekṣatravardhanam kṣatravardhanau kṣatravardhanān
Instrumentalkṣatravardhanena kṣatravardhanābhyām kṣatravardhanaiḥ kṣatravardhanebhiḥ
Dativekṣatravardhanāya kṣatravardhanābhyām kṣatravardhanebhyaḥ
Ablativekṣatravardhanāt kṣatravardhanābhyām kṣatravardhanebhyaḥ
Genitivekṣatravardhanasya kṣatravardhanayoḥ kṣatravardhanānām
Locativekṣatravardhane kṣatravardhanayoḥ kṣatravardhaneṣu

Compound kṣatravardhana -

Adverb -kṣatravardhanam -kṣatravardhanāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria